Declension table of sahasvat

Deva

NeuterSingularDualPlural
Nominativesahasvat sahasvantī sahasvatī sahasvanti
Vocativesahasvat sahasvantī sahasvatī sahasvanti
Accusativesahasvat sahasvantī sahasvatī sahasvanti
Instrumentalsahasvatā sahasvadbhyām sahasvadbhiḥ
Dativesahasvate sahasvadbhyām sahasvadbhyaḥ
Ablativesahasvataḥ sahasvadbhyām sahasvadbhyaḥ
Genitivesahasvataḥ sahasvatoḥ sahasvatām
Locativesahasvati sahasvatoḥ sahasvatsu

Adverb -sahasvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria