Declension table of sahasvat

Deva

MasculineSingularDualPlural
Nominativesahasvān sahasvantau sahasvantaḥ
Vocativesahasvan sahasvantau sahasvantaḥ
Accusativesahasvantam sahasvantau sahasvataḥ
Instrumentalsahasvatā sahasvadbhyām sahasvadbhiḥ
Dativesahasvate sahasvadbhyām sahasvadbhyaḥ
Ablativesahasvataḥ sahasvadbhyām sahasvadbhyaḥ
Genitivesahasvataḥ sahasvatoḥ sahasvatām
Locativesahasvati sahasvatoḥ sahasvatsu

Compound sahasvat -

Adverb -sahasvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria