Declension table of sahasraphaṇa

Deva

MasculineSingularDualPlural
Nominativesahasraphaṇaḥ sahasraphaṇau sahasraphaṇāḥ
Vocativesahasraphaṇa sahasraphaṇau sahasraphaṇāḥ
Accusativesahasraphaṇam sahasraphaṇau sahasraphaṇān
Instrumentalsahasraphaṇena sahasraphaṇābhyām sahasraphaṇaiḥ sahasraphaṇebhiḥ
Dativesahasraphaṇāya sahasraphaṇābhyām sahasraphaṇebhyaḥ
Ablativesahasraphaṇāt sahasraphaṇābhyām sahasraphaṇebhyaḥ
Genitivesahasraphaṇasya sahasraphaṇayoḥ sahasraphaṇānām
Locativesahasraphaṇe sahasraphaṇayoḥ sahasraphaṇeṣu

Compound sahasraphaṇa -

Adverb -sahasraphaṇam -sahasraphaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria