Declension table of sahasrapad

Deva

NeuterSingularDualPlural
Nominativesahasrapāt sahasrapādī sahasrapādaḥ
Vocativesahasrapāt sahasrapādī sahasrapādaḥ
Accusativesahasrapādam sahasrapādī sahasrapādaḥ
Instrumentalsahasrapadā sahasrapādbhyām sahasrapādbhiḥ
Dativesahasrapade sahasrapādbhyām sahasrapādbhyaḥ
Ablativesahasrapadaḥ sahasrapādbhyām sahasrapādbhyaḥ
Genitivesahasrapadaḥ sahasrapādoḥ sahasrapādām
Locativesahasrapadi sahasrapādoḥ sahasrapātsu

Compound sahasrapat -

Adverb -sahasrapat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria