Declension table of sahasrapāda

Deva

MasculineSingularDualPlural
Nominativesahasrapādaḥ sahasrapādau sahasrapādāḥ
Vocativesahasrapāda sahasrapādau sahasrapādāḥ
Accusativesahasrapādam sahasrapādau sahasrapādān
Instrumentalsahasrapādena sahasrapādābhyām sahasrapādaiḥ sahasrapādebhiḥ
Dativesahasrapādāya sahasrapādābhyām sahasrapādebhyaḥ
Ablativesahasrapādāt sahasrapādābhyām sahasrapādebhyaḥ
Genitivesahasrapādasya sahasrapādayoḥ sahasrapādānām
Locativesahasrapāde sahasrapādayoḥ sahasrapādeṣu

Compound sahasrapāda -

Adverb -sahasrapādam -sahasrapādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria