Declension table of sahasramarīcimālin

Deva

MasculineSingularDualPlural
Nominativesahasramarīcimālī sahasramarīcimālinau sahasramarīcimālinaḥ
Vocativesahasramarīcimālin sahasramarīcimālinau sahasramarīcimālinaḥ
Accusativesahasramarīcimālinam sahasramarīcimālinau sahasramarīcimālinaḥ
Instrumentalsahasramarīcimālinā sahasramarīcimālibhyām sahasramarīcimālibhiḥ
Dativesahasramarīcimāline sahasramarīcimālibhyām sahasramarīcimālibhyaḥ
Ablativesahasramarīcimālinaḥ sahasramarīcimālibhyām sahasramarīcimālibhyaḥ
Genitivesahasramarīcimālinaḥ sahasramarīcimālinoḥ sahasramarīcimālinām
Locativesahasramarīcimālini sahasramarīcimālinoḥ sahasramarīcimāliṣu

Compound sahasramarīcimāli -

Adverb -sahasramarīcimāli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria