सुबन्तावली सहस्रलिङ्गी

Roma

स्त्रीएकद्विबहु
प्रथमासहस्रलिङ्गी सहस्रलिङ्ग्यौ सहस्रलिङ्ग्यः
सम्बोधनम्सहस्रलिङ्गि सहस्रलिङ्ग्यौ सहस्रलिङ्ग्यः
द्वितीयासहस्रलिङ्गीम् सहस्रलिङ्ग्यौ सहस्रलिङ्गीः
तृतीयासहस्रलिङ्ग्या सहस्रलिङ्गीभ्याम् सहस्रलिङ्गीभिः
चतुर्थीसहस्रलिङ्ग्यै सहस्रलिङ्गीभ्याम् सहस्रलिङ्गीभ्यः
पञ्चमीसहस्रलिङ्ग्याः सहस्रलिङ्गीभ्याम् सहस्रलिङ्गीभ्यः
षष्ठीसहस्रलिङ्ग्याः सहस्रलिङ्ग्योः सहस्रलिङ्गीनाम्
सप्तमीसहस्रलिङ्ग्याम् सहस्रलिङ्ग्योः सहस्रलिङ्गीषु

समास सहस्रलिङ्गि सहस्रलिङ्गी

अव्यय ॰सहस्रलिङ्गि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria