सुबन्तावली सहस्रक

Roma

पुमान्एकद्विबहु
प्रथमासहस्रकः सहस्रकौ सहस्रकाः
सम्बोधनम्सहस्रक सहस्रकौ सहस्रकाः
द्वितीयासहस्रकम् सहस्रकौ सहस्रकान्
तृतीयासहस्रकेण सहस्रकाभ्याम् सहस्रकैः सहस्रकेभिः
चतुर्थीसहस्रकाय सहस्रकाभ्याम् सहस्रकेभ्यः
पञ्चमीसहस्रकात् सहस्रकाभ्याम् सहस्रकेभ्यः
षष्ठीसहस्रकस्य सहस्रकयोः सहस्रकाणाम्
सप्तमीसहस्रके सहस्रकयोः सहस्रकेषु

समास सहस्रक

अव्यय ॰सहस्रकम् ॰सहस्रकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria