Declension table of sahasrabāhu

Deva

MasculineSingularDualPlural
Nominativesahasrabāhuḥ sahasrabāhū sahasrabāhavaḥ
Vocativesahasrabāho sahasrabāhū sahasrabāhavaḥ
Accusativesahasrabāhum sahasrabāhū sahasrabāhūn
Instrumentalsahasrabāhuṇā sahasrabāhubhyām sahasrabāhubhiḥ
Dativesahasrabāhave sahasrabāhubhyām sahasrabāhubhyaḥ
Ablativesahasrabāhoḥ sahasrabāhubhyām sahasrabāhubhyaḥ
Genitivesahasrabāhoḥ sahasrabāhvoḥ sahasrabāhūṇām
Locativesahasrabāhau sahasrabāhvoḥ sahasrabāhuṣu

Compound sahasrabāhu -

Adverb -sahasrabāhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria