Declension table of sahasrānīka

Deva

MasculineSingularDualPlural
Nominativesahasrānīkaḥ sahasrānīkau sahasrānīkāḥ
Vocativesahasrānīka sahasrānīkau sahasrānīkāḥ
Accusativesahasrānīkam sahasrānīkau sahasrānīkān
Instrumentalsahasrānīkena sahasrānīkābhyām sahasrānīkaiḥ sahasrānīkebhiḥ
Dativesahasrānīkāya sahasrānīkābhyām sahasrānīkebhyaḥ
Ablativesahasrānīkāt sahasrānīkābhyām sahasrānīkebhyaḥ
Genitivesahasrānīkasya sahasrānīkayoḥ sahasrānīkānām
Locativesahasrānīke sahasrānīkayoḥ sahasrānīkeṣu

Compound sahasrānīka -

Adverb -sahasrānīkam -sahasrānīkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria