Declension table of sahasrākṣa

Deva

NeuterSingularDualPlural
Nominativesahasrākṣam sahasrākṣe sahasrākṣāṇi
Vocativesahasrākṣa sahasrākṣe sahasrākṣāṇi
Accusativesahasrākṣam sahasrākṣe sahasrākṣāṇi
Instrumentalsahasrākṣeṇa sahasrākṣābhyām sahasrākṣaiḥ
Dativesahasrākṣāya sahasrākṣābhyām sahasrākṣebhyaḥ
Ablativesahasrākṣāt sahasrākṣābhyām sahasrākṣebhyaḥ
Genitivesahasrākṣasya sahasrākṣayoḥ sahasrākṣāṇām
Locativesahasrākṣe sahasrākṣayoḥ sahasrākṣeṣu

Compound sahasrākṣa -

Adverb -sahasrākṣam -sahasrākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria