Declension table of sahasrākṣa

Deva

MasculineSingularDualPlural
Nominativesahasrākṣaḥ sahasrākṣau sahasrākṣāḥ
Vocativesahasrākṣa sahasrākṣau sahasrākṣāḥ
Accusativesahasrākṣam sahasrākṣau sahasrākṣān
Instrumentalsahasrākṣeṇa sahasrākṣābhyām sahasrākṣaiḥ sahasrākṣebhiḥ
Dativesahasrākṣāya sahasrākṣābhyām sahasrākṣebhyaḥ
Ablativesahasrākṣāt sahasrākṣābhyām sahasrākṣebhyaḥ
Genitivesahasrākṣasya sahasrākṣayoḥ sahasrākṣāṇām
Locativesahasrākṣe sahasrākṣayoḥ sahasrākṣeṣu

Compound sahasrākṣa -

Adverb -sahasrākṣam -sahasrākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria