सुबन्तावली ?सहर्षमृगयुग्रामनिनादमय

Roma

नपुंसकम्एकद्विबहु
प्रथमासहर्षमृगयुग्रामनिनादमयम् सहर्षमृगयुग्रामनिनादमये सहर्षमृगयुग्रामनिनादमयानि
सम्बोधनम्सहर्षमृगयुग्रामनिनादमय सहर्षमृगयुग्रामनिनादमये सहर्षमृगयुग्रामनिनादमयानि
द्वितीयासहर्षमृगयुग्रामनिनादमयम् सहर्षमृगयुग्रामनिनादमये सहर्षमृगयुग्रामनिनादमयानि
तृतीयासहर्षमृगयुग्रामनिनादमयेन सहर्षमृगयुग्रामनिनादमयाभ्याम् सहर्षमृगयुग्रामनिनादमयैः
चतुर्थीसहर्षमृगयुग्रामनिनादमयाय सहर्षमृगयुग्रामनिनादमयाभ्याम् सहर्षमृगयुग्रामनिनादमयेभ्यः
पञ्चमीसहर्षमृगयुग्रामनिनादमयात् सहर्षमृगयुग्रामनिनादमयाभ्याम् सहर्षमृगयुग्रामनिनादमयेभ्यः
षष्ठीसहर्षमृगयुग्रामनिनादमयस्य सहर्षमृगयुग्रामनिनादमययोः सहर्षमृगयुग्रामनिनादमयानाम्
सप्तमीसहर्षमृगयुग्रामनिनादमये सहर्षमृगयुग्रामनिनादमययोः सहर्षमृगयुग्रामनिनादमयेषु

समास सहर्षमृगयुग्रामनिनादमय

अव्यय ॰सहर्षमृगयुग्रामनिनादमयम् ॰सहर्षमृगयुग्रामनिनादमयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria