Declension table of ?saharṣamṛgayugrāmaninādamaya

Deva

NeuterSingularDualPlural
Nominativesaharṣamṛgayugrāmaninādamayam saharṣamṛgayugrāmaninādamaye saharṣamṛgayugrāmaninādamayāni
Vocativesaharṣamṛgayugrāmaninādamaya saharṣamṛgayugrāmaninādamaye saharṣamṛgayugrāmaninādamayāni
Accusativesaharṣamṛgayugrāmaninādamayam saharṣamṛgayugrāmaninādamaye saharṣamṛgayugrāmaninādamayāni
Instrumentalsaharṣamṛgayugrāmaninādamayena saharṣamṛgayugrāmaninādamayābhyām saharṣamṛgayugrāmaninādamayaiḥ
Dativesaharṣamṛgayugrāmaninādamayāya saharṣamṛgayugrāmaninādamayābhyām saharṣamṛgayugrāmaninādamayebhyaḥ
Ablativesaharṣamṛgayugrāmaninādamayāt saharṣamṛgayugrāmaninādamayābhyām saharṣamṛgayugrāmaninādamayebhyaḥ
Genitivesaharṣamṛgayugrāmaninādamayasya saharṣamṛgayugrāmaninādamayayoḥ saharṣamṛgayugrāmaninādamayānām
Locativesaharṣamṛgayugrāmaninādamaye saharṣamṛgayugrāmaninādamayayoḥ saharṣamṛgayugrāmaninādamayeṣu

Compound saharṣamṛgayugrāmaninādamaya -

Adverb -saharṣamṛgayugrāmaninādamayam -saharṣamṛgayugrāmaninādamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria