Declension table of ?sahaprakḷpti

Deva

FeminineSingularDualPlural
Nominativesahaprakḷptiḥ sahaprakḷptī sahaprakḷptayaḥ
Vocativesahaprakḷpte sahaprakḷptī sahaprakḷptayaḥ
Accusativesahaprakḷptim sahaprakḷptī sahaprakḷptīḥ
Instrumentalsahaprakḷptyā sahaprakḷptibhyām sahaprakḷptibhiḥ
Dativesahaprakḷptyai sahaprakḷptaye sahaprakḷptibhyām sahaprakḷptibhyaḥ
Ablativesahaprakḷptyāḥ sahaprakḷpteḥ sahaprakḷptibhyām sahaprakḷptibhyaḥ
Genitivesahaprakḷptyāḥ sahaprakḷpteḥ sahaprakḷptyoḥ sahaprakḷptīnām
Locativesahaprakḷptyām sahaprakḷptau sahaprakḷptyoḥ sahaprakḷptiṣu

Compound sahaprakḷpti -

Adverb -sahaprakḷpti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria