सुबन्तावली ?सहप्रकॢप्ति

Roma

स्त्रीएकद्विबहु
प्रथमासहप्रकॢप्तिः सहप्रकॢप्ती सहप्रकॢप्तयः
सम्बोधनम्सहप्रकॢप्ते सहप्रकॢप्ती सहप्रकॢप्तयः
द्वितीयासहप्रकॢप्तिम् सहप्रकॢप्ती सहप्रकॢप्तीः
तृतीयासहप्रकॢप्त्या सहप्रकॢप्तिभ्याम् सहप्रकॢप्तिभिः
चतुर्थीसहप्रकॢप्त्यै सहप्रकॢप्तये सहप्रकॢप्तिभ्याम् सहप्रकॢप्तिभ्यः
पञ्चमीसहप्रकॢप्त्याः सहप्रकॢप्तेः सहप्रकॢप्तिभ्याम् सहप्रकॢप्तिभ्यः
षष्ठीसहप्रकॢप्त्याः सहप्रकॢप्तेः सहप्रकॢप्त्योः सहप्रकॢप्तीनाम्
सप्तमीसहप्रकॢप्त्याम् सहप्रकॢप्तौ सहप्रकॢप्त्योः सहप्रकॢप्तिषु

समास सहप्रकॢप्ति

अव्यय ॰सहप्रकॢप्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria