Declension table of sahakāravṛkṣa

Deva

MasculineSingularDualPlural
Nominativesahakāravṛkṣaḥ sahakāravṛkṣau sahakāravṛkṣāḥ
Vocativesahakāravṛkṣa sahakāravṛkṣau sahakāravṛkṣāḥ
Accusativesahakāravṛkṣam sahakāravṛkṣau sahakāravṛkṣān
Instrumentalsahakāravṛkṣeṇa sahakāravṛkṣābhyām sahakāravṛkṣaiḥ sahakāravṛkṣebhiḥ
Dativesahakāravṛkṣāya sahakāravṛkṣābhyām sahakāravṛkṣebhyaḥ
Ablativesahakāravṛkṣāt sahakāravṛkṣābhyām sahakāravṛkṣebhyaḥ
Genitivesahakāravṛkṣasya sahakāravṛkṣayoḥ sahakāravṛkṣāṇām
Locativesahakāravṛkṣe sahakāravṛkṣayoḥ sahakāravṛkṣeṣu

Compound sahakāravṛkṣa -

Adverb -sahakāravṛkṣam -sahakāravṛkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria