Declension table of sahakṛtvan

Deva

MasculineSingularDualPlural
Nominativesahakṛtvā sahakṛtvānau sahakṛtvānaḥ
Vocativesahakṛtvan sahakṛtvānau sahakṛtvānaḥ
Accusativesahakṛtvānam sahakṛtvānau sahakṛtvanaḥ
Instrumentalsahakṛtvanā sahakṛtvabhyām sahakṛtvabhiḥ
Dativesahakṛtvane sahakṛtvabhyām sahakṛtvabhyaḥ
Ablativesahakṛtvanaḥ sahakṛtvabhyām sahakṛtvabhyaḥ
Genitivesahakṛtvanaḥ sahakṛtvanoḥ sahakṛtvanām
Locativesahakṛtvani sahakṛtvanoḥ sahakṛtvasu

Compound sahakṛtva -

Adverb -sahakṛtvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria