Declension table of sahajīya

Deva

NeuterSingularDualPlural
Nominativesahajīyam sahajīye sahajīyāni
Vocativesahajīya sahajīye sahajīyāni
Accusativesahajīyam sahajīye sahajīyāni
Instrumentalsahajīyena sahajīyābhyām sahajīyaiḥ
Dativesahajīyāya sahajīyābhyām sahajīyebhyaḥ
Ablativesahajīyāt sahajīyābhyām sahajīyebhyaḥ
Genitivesahajīyasya sahajīyayoḥ sahajīyānām
Locativesahajīye sahajīyayoḥ sahajīyeṣu

Compound sahajīya -

Adverb -sahajīyam -sahajīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria