Declension table of sahajīya

Deva

MasculineSingularDualPlural
Nominativesahajīyaḥ sahajīyau sahajīyāḥ
Vocativesahajīya sahajīyau sahajīyāḥ
Accusativesahajīyam sahajīyau sahajīyān
Instrumentalsahajīyena sahajīyābhyām sahajīyaiḥ sahajīyebhiḥ
Dativesahajīyāya sahajīyābhyām sahajīyebhyaḥ
Ablativesahajīyāt sahajīyābhyām sahajīyebhyaḥ
Genitivesahajīyasya sahajīyayoḥ sahajīyānām
Locativesahajīye sahajīyayoḥ sahajīyeṣu

Compound sahajīya -

Adverb -sahajīyam -sahajīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria