सुबन्तावली ?सहजललित

Roma

पुमान्एकद्विबहु
प्रथमासहजललितः सहजललितौ सहजललिताः
सम्बोधनम्सहजललित सहजललितौ सहजललिताः
द्वितीयासहजललितम् सहजललितौ सहजललितान्
तृतीयासहजललितेन सहजललिताभ्याम् सहजललितैः सहजललितेभिः
चतुर्थीसहजललिताय सहजललिताभ्याम् सहजललितेभ्यः
पञ्चमीसहजललितात् सहजललिताभ्याम् सहजललितेभ्यः
षष्ठीसहजललितस्य सहजललितयोः सहजललितानाम्
सप्तमीसहजललिते सहजललितयोः सहजललितेषु

समास सहजललित

अव्यय ॰सहजललितम् ॰सहजललितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria