Declension table of ?sahajalalita

Deva

MasculineSingularDualPlural
Nominativesahajalalitaḥ sahajalalitau sahajalalitāḥ
Vocativesahajalalita sahajalalitau sahajalalitāḥ
Accusativesahajalalitam sahajalalitau sahajalalitān
Instrumentalsahajalalitena sahajalalitābhyām sahajalalitaiḥ sahajalalitebhiḥ
Dativesahajalalitāya sahajalalitābhyām sahajalalitebhyaḥ
Ablativesahajalalitāt sahajalalitābhyām sahajalalitebhyaḥ
Genitivesahajalalitasya sahajalalitayoḥ sahajalalitānām
Locativesahajalalite sahajalalitayoḥ sahajalaliteṣu

Compound sahajalalita -

Adverb -sahajalalitam -sahajalalitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria