सुबन्तावली सहजदेश

Roma

पुमान्एकद्विबहु
प्रथमासहजदेशः सहजदेशौ सहजदेशाः
सम्बोधनम्सहजदेश सहजदेशौ सहजदेशाः
द्वितीयासहजदेशम् सहजदेशौ सहजदेशान्
तृतीयासहजदेशेन सहजदेशाभ्याम् सहजदेशैः सहजदेशेभिः
चतुर्थीसहजदेशाय सहजदेशाभ्याम् सहजदेशेभ्यः
पञ्चमीसहजदेशात् सहजदेशाभ्याम् सहजदेशेभ्यः
षष्ठीसहजदेशस्य सहजदेशयोः सहजदेशानाम्
सप्तमीसहजदेशे सहजदेशयोः सहजदेशेषु

समास सहजदेश

अव्यय ॰सहजदेशम् ॰सहजदेशात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria