Declension table of ?sahacandralalāmā

Deva

FeminineSingularDualPlural
Nominativesahacandralalāmā sahacandralalāme sahacandralalāmāḥ
Vocativesahacandralalāme sahacandralalāme sahacandralalāmāḥ
Accusativesahacandralalāmām sahacandralalāme sahacandralalāmāḥ
Instrumentalsahacandralalāmayā sahacandralalāmābhyām sahacandralalāmābhiḥ
Dativesahacandralalāmāyai sahacandralalāmābhyām sahacandralalāmābhyaḥ
Ablativesahacandralalāmāyāḥ sahacandralalāmābhyām sahacandralalāmābhyaḥ
Genitivesahacandralalāmāyāḥ sahacandralalāmayoḥ sahacandralalāmānām
Locativesahacandralalāmāyām sahacandralalāmayoḥ sahacandralalāmāsu

Adverb -sahacandralalāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria