सुबन्तावली ?सहचन्द्रललामा

Roma

स्त्रीएकद्विबहु
प्रथमासहचन्द्रललामा सहचन्द्रललामे सहचन्द्रललामाः
सम्बोधनम्सहचन्द्रललामे सहचन्द्रललामे सहचन्द्रललामाः
द्वितीयासहचन्द्रललामाम् सहचन्द्रललामे सहचन्द्रललामाः
तृतीयासहचन्द्रललामया सहचन्द्रललामाभ्याम् सहचन्द्रललामाभिः
चतुर्थीसहचन्द्रललामायै सहचन्द्रललामाभ्याम् सहचन्द्रललामाभ्यः
पञ्चमीसहचन्द्रललामायाः सहचन्द्रललामाभ्याम् सहचन्द्रललामाभ्यः
षष्ठीसहचन्द्रललामायाः सहचन्द्रललामयोः सहचन्द्रललामानाम्
सप्तमीसहचन्द्रललामायाम् सहचन्द्रललामयोः सहचन्द्रललामासु

अव्यय ॰सहचन्द्रललामम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria