Declension table of sahabrahmacārin

Deva

MasculineSingularDualPlural
Nominativesahabrahmacārī sahabrahmacāriṇau sahabrahmacāriṇaḥ
Vocativesahabrahmacārin sahabrahmacāriṇau sahabrahmacāriṇaḥ
Accusativesahabrahmacāriṇam sahabrahmacāriṇau sahabrahmacāriṇaḥ
Instrumentalsahabrahmacāriṇā sahabrahmacāribhyām sahabrahmacāribhiḥ
Dativesahabrahmacāriṇe sahabrahmacāribhyām sahabrahmacāribhyaḥ
Ablativesahabrahmacāriṇaḥ sahabrahmacāribhyām sahabrahmacāribhyaḥ
Genitivesahabrahmacāriṇaḥ sahabrahmacāriṇoḥ sahabrahmacāriṇām
Locativesahabrahmacāriṇi sahabrahmacāriṇoḥ sahabrahmacāriṣu

Compound sahabrahmacāri -

Adverb -sahabrahmacāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria