Declension table of sahabahuvrīhi

Deva

MasculineSingularDualPlural
Nominativesahabahuvrīhiḥ sahabahuvrīhī sahabahuvrīhayaḥ
Vocativesahabahuvrīhe sahabahuvrīhī sahabahuvrīhayaḥ
Accusativesahabahuvrīhim sahabahuvrīhī sahabahuvrīhīn
Instrumentalsahabahuvrīhiṇā sahabahuvrīhibhyām sahabahuvrīhibhiḥ
Dativesahabahuvrīhaye sahabahuvrīhibhyām sahabahuvrīhibhyaḥ
Ablativesahabahuvrīheḥ sahabahuvrīhibhyām sahabahuvrīhibhyaḥ
Genitivesahabahuvrīheḥ sahabahuvrīhyoḥ sahabahuvrīhīṇām
Locativesahabahuvrīhau sahabahuvrīhyoḥ sahabahuvrīhiṣu

Compound sahabahuvrīhi -

Adverb -sahabahuvrīhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria