Declension table of ?sahabāndhava

Deva

MasculineSingularDualPlural
Nominativesahabāndhavaḥ sahabāndhavau sahabāndhavāḥ
Vocativesahabāndhava sahabāndhavau sahabāndhavāḥ
Accusativesahabāndhavam sahabāndhavau sahabāndhavān
Instrumentalsahabāndhavena sahabāndhavābhyām sahabāndhavaiḥ sahabāndhavebhiḥ
Dativesahabāndhavāya sahabāndhavābhyām sahabāndhavebhyaḥ
Ablativesahabāndhavāt sahabāndhavābhyām sahabāndhavebhyaḥ
Genitivesahabāndhavasya sahabāndhavayoḥ sahabāndhavānām
Locativesahabāndhave sahabāndhavayoḥ sahabāndhaveṣu

Compound sahabāndhava -

Adverb -sahabāndhavam -sahabāndhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria