सुबन्तावली ?सहबान्धव

Roma

पुमान्एकद्विबहु
प्रथमासहबान्धवः सहबान्धवौ सहबान्धवाः
सम्बोधनम्सहबान्धव सहबान्धवौ सहबान्धवाः
द्वितीयासहबान्धवम् सहबान्धवौ सहबान्धवान्
तृतीयासहबान्धवेन सहबान्धवाभ्याम् सहबान्धवैः सहबान्धवेभिः
चतुर्थीसहबान्धवाय सहबान्धवाभ्याम् सहबान्धवेभ्यः
पञ्चमीसहबान्धवात् सहबान्धवाभ्याम् सहबान्धवेभ्यः
षष्ठीसहबान्धवस्य सहबान्धवयोः सहबान्धवानाम्
सप्तमीसहबान्धवे सहबान्धवयोः सहबान्धवेषु

समास सहबान्धव

अव्यय ॰सहबान्धवम् ॰सहबान्धवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria