Declension table of sahāyavat

Deva

MasculineSingularDualPlural
Nominativesahāyavān sahāyavantau sahāyavantaḥ
Vocativesahāyavan sahāyavantau sahāyavantaḥ
Accusativesahāyavantam sahāyavantau sahāyavataḥ
Instrumentalsahāyavatā sahāyavadbhyām sahāyavadbhiḥ
Dativesahāyavate sahāyavadbhyām sahāyavadbhyaḥ
Ablativesahāyavataḥ sahāyavadbhyām sahāyavadbhyaḥ
Genitivesahāyavataḥ sahāyavatoḥ sahāyavatām
Locativesahāyavati sahāyavatoḥ sahāyavatsu

Compound sahāyavat -

Adverb -sahāyavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria