Declension table of ?sahaṃsavālavyajana

Deva

NeuterSingularDualPlural
Nominativesahaṃsavālavyajanam sahaṃsavālavyajane sahaṃsavālavyajanāni
Vocativesahaṃsavālavyajana sahaṃsavālavyajane sahaṃsavālavyajanāni
Accusativesahaṃsavālavyajanam sahaṃsavālavyajane sahaṃsavālavyajanāni
Instrumentalsahaṃsavālavyajanena sahaṃsavālavyajanābhyām sahaṃsavālavyajanaiḥ
Dativesahaṃsavālavyajanāya sahaṃsavālavyajanābhyām sahaṃsavālavyajanebhyaḥ
Ablativesahaṃsavālavyajanāt sahaṃsavālavyajanābhyām sahaṃsavālavyajanebhyaḥ
Genitivesahaṃsavālavyajanasya sahaṃsavālavyajanayoḥ sahaṃsavālavyajanānām
Locativesahaṃsavālavyajane sahaṃsavālavyajanayoḥ sahaṃsavālavyajaneṣu

Compound sahaṃsavālavyajana -

Adverb -sahaṃsavālavyajanam -sahaṃsavālavyajanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria