सुबन्तावली ?सहंसवालव्यजन

Roma

नपुंसकम्एकद्विबहु
प्रथमासहंसवालव्यजनम् सहंसवालव्यजने सहंसवालव्यजनानि
सम्बोधनम्सहंसवालव्यजन सहंसवालव्यजने सहंसवालव्यजनानि
द्वितीयासहंसवालव्यजनम् सहंसवालव्यजने सहंसवालव्यजनानि
तृतीयासहंसवालव्यजनेन सहंसवालव्यजनाभ्याम् सहंसवालव्यजनैः
चतुर्थीसहंसवालव्यजनाय सहंसवालव्यजनाभ्याम् सहंसवालव्यजनेभ्यः
पञ्चमीसहंसवालव्यजनात् सहंसवालव्यजनाभ्याम् सहंसवालव्यजनेभ्यः
षष्ठीसहंसवालव्यजनस्य सहंसवालव्यजनयोः सहंसवालव्यजनानाम्
सप्तमीसहंसवालव्यजने सहंसवालव्यजनयोः सहंसवालव्यजनेषु

समास सहंसवालव्यजन

अव्यय ॰सहंसवालव्यजनम् ॰सहंसवालव्यजनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria