Declension table of sahṛdayatā

Deva

FeminineSingularDualPlural
Nominativesahṛdayatā sahṛdayate sahṛdayatāḥ
Vocativesahṛdayate sahṛdayate sahṛdayatāḥ
Accusativesahṛdayatām sahṛdayate sahṛdayatāḥ
Instrumentalsahṛdayatayā sahṛdayatābhyām sahṛdayatābhiḥ
Dativesahṛdayatāyai sahṛdayatābhyām sahṛdayatābhyaḥ
Ablativesahṛdayatāyāḥ sahṛdayatābhyām sahṛdayatābhyaḥ
Genitivesahṛdayatāyāḥ sahṛdayatayoḥ sahṛdayatānām
Locativesahṛdayatāyām sahṛdayatayoḥ sahṛdayatāsu

Adverb -sahṛdayatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria