Declension table of ?saṅkaṭāyiṣyantī

Deva

FeminineSingularDualPlural
Nominativesaṅkaṭāyiṣyantī saṅkaṭāyiṣyantyau saṅkaṭāyiṣyantyaḥ
Vocativesaṅkaṭāyiṣyanti saṅkaṭāyiṣyantyau saṅkaṭāyiṣyantyaḥ
Accusativesaṅkaṭāyiṣyantīm saṅkaṭāyiṣyantyau saṅkaṭāyiṣyantīḥ
Instrumentalsaṅkaṭāyiṣyantyā saṅkaṭāyiṣyantībhyām saṅkaṭāyiṣyantībhiḥ
Dativesaṅkaṭāyiṣyantyai saṅkaṭāyiṣyantībhyām saṅkaṭāyiṣyantībhyaḥ
Ablativesaṅkaṭāyiṣyantyāḥ saṅkaṭāyiṣyantībhyām saṅkaṭāyiṣyantībhyaḥ
Genitivesaṅkaṭāyiṣyantyāḥ saṅkaṭāyiṣyantyoḥ saṅkaṭāyiṣyantīnām
Locativesaṅkaṭāyiṣyantyām saṅkaṭāyiṣyantyoḥ saṅkaṭāyiṣyantīṣu

Compound saṅkaṭāyiṣyanti - saṅkaṭāyiṣyantī -

Adverb -saṅkaṭāyiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria