सुबन्तावली ?सङ्कटायिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमासङ्कटायिष्यन्ती सङ्कटायिष्यन्त्यौ सङ्कटायिष्यन्त्यः
सम्बोधनम्सङ्कटायिष्यन्ति सङ्कटायिष्यन्त्यौ सङ्कटायिष्यन्त्यः
द्वितीयासङ्कटायिष्यन्तीम् सङ्कटायिष्यन्त्यौ सङ्कटायिष्यन्तीः
तृतीयासङ्कटायिष्यन्त्या सङ्कटायिष्यन्तीभ्याम् सङ्कटायिष्यन्तीभिः
चतुर्थीसङ्कटायिष्यन्त्यै सङ्कटायिष्यन्तीभ्याम् सङ्कटायिष्यन्तीभ्यः
पञ्चमीसङ्कटायिष्यन्त्याः सङ्कटायिष्यन्तीभ्याम् सङ्कटायिष्यन्तीभ्यः
षष्ठीसङ्कटायिष्यन्त्याः सङ्कटायिष्यन्त्योः सङ्कटायिष्यन्तीनाम्
सप्तमीसङ्कटायिष्यन्त्याम् सङ्कटायिष्यन्त्योः सङ्कटायिष्यन्तीषु

समास सङ्कटायिष्यन्ति सङ्कटायिष्यन्ती

अव्यय ॰सङ्कटायिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria