Declension table of ?saṅkaṭāyiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativesaṅkaṭāyiṣyamāṇā saṅkaṭāyiṣyamāṇe saṅkaṭāyiṣyamāṇāḥ
Vocativesaṅkaṭāyiṣyamāṇe saṅkaṭāyiṣyamāṇe saṅkaṭāyiṣyamāṇāḥ
Accusativesaṅkaṭāyiṣyamāṇām saṅkaṭāyiṣyamāṇe saṅkaṭāyiṣyamāṇāḥ
Instrumentalsaṅkaṭāyiṣyamāṇayā saṅkaṭāyiṣyamāṇābhyām saṅkaṭāyiṣyamāṇābhiḥ
Dativesaṅkaṭāyiṣyamāṇāyai saṅkaṭāyiṣyamāṇābhyām saṅkaṭāyiṣyamāṇābhyaḥ
Ablativesaṅkaṭāyiṣyamāṇāyāḥ saṅkaṭāyiṣyamāṇābhyām saṅkaṭāyiṣyamāṇābhyaḥ
Genitivesaṅkaṭāyiṣyamāṇāyāḥ saṅkaṭāyiṣyamāṇayoḥ saṅkaṭāyiṣyamāṇānām
Locativesaṅkaṭāyiṣyamāṇāyām saṅkaṭāyiṣyamāṇayoḥ saṅkaṭāyiṣyamāṇāsu

Adverb -saṅkaṭāyiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria