सुबन्तावली ?सङ्कटायिष्यमाणा

Roma

स्त्रीएकद्विबहु
प्रथमासङ्कटायिष्यमाणा सङ्कटायिष्यमाणे सङ्कटायिष्यमाणाः
सम्बोधनम्सङ्कटायिष्यमाणे सङ्कटायिष्यमाणे सङ्कटायिष्यमाणाः
द्वितीयासङ्कटायिष्यमाणाम् सङ्कटायिष्यमाणे सङ्कटायिष्यमाणाः
तृतीयासङ्कटायिष्यमाणया सङ्कटायिष्यमाणाभ्याम् सङ्कटायिष्यमाणाभिः
चतुर्थीसङ्कटायिष्यमाणायै सङ्कटायिष्यमाणाभ्याम् सङ्कटायिष्यमाणाभ्यः
पञ्चमीसङ्कटायिष्यमाणायाः सङ्कटायिष्यमाणाभ्याम् सङ्कटायिष्यमाणाभ्यः
षष्ठीसङ्कटायिष्यमाणायाः सङ्कटायिष्यमाणयोः सङ्कटायिष्यमाणानाम्
सप्तमीसङ्कटायिष्यमाणायाम् सङ्कटायिष्यमाणयोः सङ्कटायिष्यमाणासु

अव्यय ॰सङ्कटायिष्यमाणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria