Declension table of sabrahmacārin

Deva

MasculineSingularDualPlural
Nominativesabrahmacārī sabrahmacāriṇau sabrahmacāriṇaḥ
Vocativesabrahmacārin sabrahmacāriṇau sabrahmacāriṇaḥ
Accusativesabrahmacāriṇam sabrahmacāriṇau sabrahmacāriṇaḥ
Instrumentalsabrahmacāriṇā sabrahmacāribhyām sabrahmacāribhiḥ
Dativesabrahmacāriṇe sabrahmacāribhyām sabrahmacāribhyaḥ
Ablativesabrahmacāriṇaḥ sabrahmacāribhyām sabrahmacāribhyaḥ
Genitivesabrahmacāriṇaḥ sabrahmacāriṇoḥ sabrahmacāriṇām
Locativesabrahmacāriṇi sabrahmacāriṇoḥ sabrahmacāriṣu

Compound sabrahmacāri -

Adverb -sabrahmacāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria