Declension table of sabīja

Deva

NeuterSingularDualPlural
Nominativesabījam sabīje sabījāni
Vocativesabīja sabīje sabījāni
Accusativesabījam sabīje sabījāni
Instrumentalsabījena sabījābhyām sabījaiḥ
Dativesabījāya sabījābhyām sabījebhyaḥ
Ablativesabījāt sabījābhyām sabījebhyaḥ
Genitivesabījasya sabījayoḥ sabījānām
Locativesabīje sabījayoḥ sabījeṣu

Compound sabīja -

Adverb -sabījam -sabījāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria