Declension table of sabhrukuṭīmukha

Deva

NeuterSingularDualPlural
Nominativesabhrukuṭīmukham sabhrukuṭīmukhe sabhrukuṭīmukhāni
Vocativesabhrukuṭīmukha sabhrukuṭīmukhe sabhrukuṭīmukhāni
Accusativesabhrukuṭīmukham sabhrukuṭīmukhe sabhrukuṭīmukhāni
Instrumentalsabhrukuṭīmukhena sabhrukuṭīmukhābhyām sabhrukuṭīmukhaiḥ
Dativesabhrukuṭīmukhāya sabhrukuṭīmukhābhyām sabhrukuṭīmukhebhyaḥ
Ablativesabhrukuṭīmukhāt sabhrukuṭīmukhābhyām sabhrukuṭīmukhebhyaḥ
Genitivesabhrukuṭīmukhasya sabhrukuṭīmukhayoḥ sabhrukuṭīmukhānām
Locativesabhrukuṭīmukhe sabhrukuṭīmukhayoḥ sabhrukuṭīmukheṣu

Compound sabhrukuṭīmukha -

Adverb -sabhrukuṭīmukham -sabhrukuṭīmukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria