Declension table of sabhāparvan

Deva

NeuterSingularDualPlural
Nominativesabhāparva sabhāparvṇī sabhāparvaṇī sabhāparvāṇi
Vocativesabhāparvan sabhāparva sabhāparvṇī sabhāparvaṇī sabhāparvāṇi
Accusativesabhāparva sabhāparvṇī sabhāparvaṇī sabhāparvāṇi
Instrumentalsabhāparvaṇā sabhāparvabhyām sabhāparvabhiḥ
Dativesabhāparvaṇe sabhāparvabhyām sabhāparvabhyaḥ
Ablativesabhāparvaṇaḥ sabhāparvabhyām sabhāparvabhyaḥ
Genitivesabhāparvaṇaḥ sabhāparvaṇoḥ sabhāparvaṇām
Locativesabhāparvaṇi sabhāparvaṇoḥ sabhāparvasu

Compound sabhāparva -

Adverb -sabhāparva -sabhāparvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria