Declension table of sabhājya

Deva

NeuterSingularDualPlural
Nominativesabhājyam sabhājye sabhājyāni
Vocativesabhājya sabhājye sabhājyāni
Accusativesabhājyam sabhājye sabhājyāni
Instrumentalsabhājyena sabhājyābhyām sabhājyaiḥ
Dativesabhājyāya sabhājyābhyām sabhājyebhyaḥ
Ablativesabhājyāt sabhājyābhyām sabhājyebhyaḥ
Genitivesabhājyasya sabhājyayoḥ sabhājyānām
Locativesabhājye sabhājyayoḥ sabhājyeṣu

Compound sabhājya -

Adverb -sabhājyam -sabhājyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria