Declension table of sabhājita

Deva

MasculineSingularDualPlural
Nominativesabhājitaḥ sabhājitau sabhājitāḥ
Vocativesabhājita sabhājitau sabhājitāḥ
Accusativesabhājitam sabhājitau sabhājitān
Instrumentalsabhājitena sabhājitābhyām sabhājitaiḥ
Dativesabhājitāya sabhājitābhyām sabhājitebhyaḥ
Ablativesabhājitāt sabhājitābhyām sabhājitebhyaḥ
Genitivesabhājitasya sabhājitayoḥ sabhājitānām
Locativesabhājite sabhājitayoḥ sabhājiteṣu

Compound sabhājita -

Adverb -sabhājitam -sabhājitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria