Declension table of sabhājana

Deva

NeuterSingularDualPlural
Nominativesabhājanam sabhājane sabhājanāni
Vocativesabhājana sabhājane sabhājanāni
Accusativesabhājanam sabhājane sabhājanāni
Instrumentalsabhājanena sabhājanābhyām sabhājanaiḥ
Dativesabhājanāya sabhājanābhyām sabhājanebhyaḥ
Ablativesabhājanāt sabhājanābhyām sabhājanebhyaḥ
Genitivesabhājanasya sabhājanayoḥ sabhājanānām
Locativesabhājane sabhājanayoḥ sabhājaneṣu

Compound sabhājana -

Adverb -sabhājanam -sabhājanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria