Declension table of sabhāga

Deva

MasculineSingularDualPlural
Nominativesabhāgaḥ sabhāgau sabhāgāḥ
Vocativesabhāga sabhāgau sabhāgāḥ
Accusativesabhāgam sabhāgau sabhāgān
Instrumentalsabhāgena sabhāgābhyām sabhāgaiḥ sabhāgebhiḥ
Dativesabhāgāya sabhāgābhyām sabhāgebhyaḥ
Ablativesabhāgāt sabhāgābhyām sabhāgebhyaḥ
Genitivesabhāgasya sabhāgayoḥ sabhāgānām
Locativesabhāge sabhāgayoḥ sabhāgeṣu

Compound sabhāga -

Adverb -sabhāgam -sabhāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria