Declension table of sabarmatī

Deva

FeminineSingularDualPlural
Nominativesabarmatī sabarmatyau sabarmatyaḥ
Vocativesabarmati sabarmatyau sabarmatyaḥ
Accusativesabarmatīm sabarmatyau sabarmatīḥ
Instrumentalsabarmatyā sabarmatībhyām sabarmatībhiḥ
Dativesabarmatyai sabarmatībhyām sabarmatībhyaḥ
Ablativesabarmatyāḥ sabarmatībhyām sabarmatībhyaḥ
Genitivesabarmatyāḥ sabarmatyoḥ sabarmatīnām
Locativesabarmatyām sabarmatyoḥ sabarmatīṣu

Compound sabarmati - sabarmatī -

Adverb -sabarmati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria