Declension table of sāyaka

Deva

MasculineSingularDualPlural
Nominativesāyakaḥ sāyakau sāyakāḥ
Vocativesāyaka sāyakau sāyakāḥ
Accusativesāyakam sāyakau sāyakān
Instrumentalsāyakena sāyakābhyām sāyakaiḥ sāyakebhiḥ
Dativesāyakāya sāyakābhyām sāyakebhyaḥ
Ablativesāyakāt sāyakābhyām sāyakebhyaḥ
Genitivesāyakasya sāyakayoḥ sāyakānām
Locativesāyake sāyakayoḥ sāyakeṣu

Compound sāyaka -

Adverb -sāyakam -sāyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria