Declension table of sāvaśeṣa

Deva

NeuterSingularDualPlural
Nominativesāvaśeṣam sāvaśeṣe sāvaśeṣāṇi
Vocativesāvaśeṣa sāvaśeṣe sāvaśeṣāṇi
Accusativesāvaśeṣam sāvaśeṣe sāvaśeṣāṇi
Instrumentalsāvaśeṣeṇa sāvaśeṣābhyām sāvaśeṣaiḥ
Dativesāvaśeṣāya sāvaśeṣābhyām sāvaśeṣebhyaḥ
Ablativesāvaśeṣāt sāvaśeṣābhyām sāvaśeṣebhyaḥ
Genitivesāvaśeṣasya sāvaśeṣayoḥ sāvaśeṣāṇām
Locativesāvaśeṣe sāvaśeṣayoḥ sāvaśeṣeṣu

Compound sāvaśeṣa -

Adverb -sāvaśeṣam -sāvaśeṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria