Declension table of sāvaśeṣa

Deva

MasculineSingularDualPlural
Nominativesāvaśeṣaḥ sāvaśeṣau sāvaśeṣāḥ
Vocativesāvaśeṣa sāvaśeṣau sāvaśeṣāḥ
Accusativesāvaśeṣam sāvaśeṣau sāvaśeṣān
Instrumentalsāvaśeṣeṇa sāvaśeṣābhyām sāvaśeṣaiḥ sāvaśeṣebhiḥ
Dativesāvaśeṣāya sāvaśeṣābhyām sāvaśeṣebhyaḥ
Ablativesāvaśeṣāt sāvaśeṣābhyām sāvaśeṣebhyaḥ
Genitivesāvaśeṣasya sāvaśeṣayoḥ sāvaśeṣāṇām
Locativesāvaśeṣe sāvaśeṣayoḥ sāvaśeṣeṣu

Compound sāvaśeṣa -

Adverb -sāvaśeṣam -sāvaśeṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria