Declension table of sāvadhānatā

Deva

FeminineSingularDualPlural
Nominativesāvadhānatā sāvadhānate sāvadhānatāḥ
Vocativesāvadhānate sāvadhānate sāvadhānatāḥ
Accusativesāvadhānatām sāvadhānate sāvadhānatāḥ
Instrumentalsāvadhānatayā sāvadhānatābhyām sāvadhānatābhiḥ
Dativesāvadhānatāyai sāvadhānatābhyām sāvadhānatābhyaḥ
Ablativesāvadhānatāyāḥ sāvadhānatābhyām sāvadhānatābhyaḥ
Genitivesāvadhānatāyāḥ sāvadhānatayoḥ sāvadhānatānām
Locativesāvadhānatāyām sāvadhānatayoḥ sāvadhānatāsu

Adverb -sāvadhānatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria